The Sanskrit Reader Companion

Show Summary of Solutions

Input: ācāryāt pādamādatte pādam śiṣyaḥ svamedhayā pādam sabrahmacāribhyaḥ pādam kālakrameṇa ca

Sentence: आचार्यात् पादमादत्ते पादम् शिष्यः स्वमेधया पादम् सब्रह्मचारिभ्यः पादम् कालक्रमेण च
आचार्यात् पादम् आदत्ते पादम् शिष्यः स्व मेधया पादम् सब्रह्मचारिभ्यः पादम् काल क्रमेण



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria